वांछित मन्त्र चुनें

अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् । प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥

अंग्रेज़ी लिप्यंतरण

abhy ūrṇoti yan nagnam bhiṣakti viśvaṁ yat turam | prem andhaḥ khyan niḥ śroṇo bhūt ||

पद पाठ

अ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति॑ । विश्व॑म् । यत् । तु॒रम् । प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥ ८.७९.२

ऋग्वेद » मण्डल:8» सूक्त:79» मन्त्र:2 | अष्टक:6» अध्याय:5» वर्ग:33» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यवयुः) जौ, गेहूँ, मसूर आदि चाहनेवाला (गव्युः) गो, महिष, अजा आदि पशुकामी (हिरण्ययुः) सोना, चान्दी आदि धातुओं का अभिलाषी (अश्वयुः) घोड़ा, हाथी आदि वाहनाभिलाषी (मम+कामः) मेरा काम (त्वाम्+इत्) तुझको ही अन्य को नहीं किन्तु (त्वाम्) तुझको ही (एषते) चाहता है ॥९॥
भावार्थभाषाः - हम लोगों की इच्छा सब पदार्थ चाहती है, यह मनुष्य का स्वाभाविक गुण है ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - यवयुः=यवगोधूमाभिलाषी। गव्युः=गोपशुकाङ्क्षी। हिरण्ययुः=हिरण्याभिलाषी। अश्वयुः=अश्वादिपशुकामी। मम+कामः+त्वामित्=त्वामेव। त्वामेव। एषते=कामयते ॥९॥